B 153-3 Śaktisaṅgamatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 153/3
Title: Śaktisaṅgamatantra
Dimensions: 30 x 12.5 cm x 60 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/283
Remarks: kh.2, up to Tārāsūktabrahmajātivarṇana; B 153/3-5=


Reel No. B 153-3

Inventory No.: 59348

Title Śaktisaṅgamatantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 144a, no. 5340

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 30.0 x 12.5 cm

Folios 51

Lines per Folio 11

Foliation figures in the both middle margins of the verso

Place of Deposit NAK

Accession No. 1/283

Manuscript Features

figures in the both middle margins of the verso; 1, 2–62 in the left and 1–50 in the right-hand margin.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya || ||

śrīdevy uvāca ||

anādirūpa bhūteśa śaśiśekharaśaṃkara |

devādhideva viśveśa viśvārādhya sureśvara |

nirañjana nirākāra nityānanda guṇākara |

guṇātīta paraśvā(!)min sarvvātīta parātpara |

tvattaḥ śrutaṃ jagat sarvaṃ sthāvaraṃ jaṃgamādikaṃ |

śrutāni sarvatantrāṇi lakṣakoṭyarbudāni ca | (fol. 1v1–3)

End

maṃtravaktā vedapāṭhī bhayahīnaḥ prapīḍakaḥ |

puṃpīḍākārakaḥ strīṇāṃ tathā pīḍākaraḥ smṛtaḥ ||

catvāriṃśatprabhedena brahmarākṣasajātayaḥ ||

pūrvvakrameṇa saṃsādhya duṣṭān etān vināśayet ||

gopanīyaṃ gopanīyaṃ gopanīyaṃ punaḥ punaḥ ||

rahasyātirahasyaṃ ca rahasyātirahasyakam ||

iti saṃkṣepetaḥ proktaṃ kim anyac chrotum icchasi || || || || (fol. 51r7–10)

Colophon

|| iti śrīmadakṣobhyamahogratārāsaṃvāde tārāsūkte brahmajātivarṇane daśamaḥ paṭalaḥ || || śubham astu sarvvadākālaṃ || || || (fol. 51r10–11)

Microfilm Details

Reel No. B 153/3

Date of Filming 07-11-1971

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 14-08-2008

Bibliography