B 153-3 Śaktisaṅgamatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 153/3
Title: Śaktisaṅgamatantra
Dimensions: 30 x 12.5 cm x 60 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/283
Remarks: kh.2, up to Tārāsūktabrahmajātivarṇana; B 153/3-5=
Reel No. B 153-3
Inventory No.: 59348
Title Śaktisaṅgamatantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 144a, no. 5340
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 30.0 x 12.5 cm
Folios 51
Lines per Folio 11
Foliation figures in the both middle margins of the verso
Place of Deposit NAK
Accession No. 1/283
Manuscript Features
figures in the both middle margins of the verso; 1, 2–62 in the left and 1–50 in the right-hand margin.
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya || ||
śrīdevy uvāca ||
anādirūpa bhūteśa śaśiśekharaśaṃkara |
devādhideva viśveśa viśvārādhya sureśvara |
nirañjana nirākāra nityānanda guṇākara |
guṇātīta paraśvā(!)min sarvvātīta parātpara |
tvattaḥ śrutaṃ jagat sarvaṃ sthāvaraṃ jaṃgamādikaṃ |
śrutāni sarvatantrāṇi lakṣakoṭyarbudāni ca | (fol. 1v1–3)
End
maṃtravaktā vedapāṭhī bhayahīnaḥ prapīḍakaḥ |
puṃpīḍākārakaḥ strīṇāṃ tathā pīḍākaraḥ smṛtaḥ ||
catvāriṃśatprabhedena brahmarākṣasajātayaḥ ||
pūrvvakrameṇa saṃsādhya duṣṭān etān vināśayet ||
gopanīyaṃ gopanīyaṃ gopanīyaṃ punaḥ punaḥ ||
rahasyātirahasyaṃ ca rahasyātirahasyakam ||
iti saṃkṣepetaḥ proktaṃ kim anyac chrotum icchasi || || || || (fol. 51r7–10)
Colophon
|| iti śrīmadakṣobhyamahogratārāsaṃvāde tārāsūkte brahmajātivarṇane daśamaḥ paṭalaḥ || || śubham astu sarvvadākālaṃ || || || (fol. 51r10–11)
Microfilm Details
Reel No. B 153/3
Date of Filming 07-11-1971
Exposures 55
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 14-08-2008
Bibliography